Declension table of ?adhilokanātha

Deva

MasculineSingularDualPlural
Nominativeadhilokanāthaḥ adhilokanāthau adhilokanāthāḥ
Vocativeadhilokanātha adhilokanāthau adhilokanāthāḥ
Accusativeadhilokanātham adhilokanāthau adhilokanāthān
Instrumentaladhilokanāthena adhilokanāthābhyām adhilokanāthaiḥ adhilokanāthebhiḥ
Dativeadhilokanāthāya adhilokanāthābhyām adhilokanāthebhyaḥ
Ablativeadhilokanāthāt adhilokanāthābhyām adhilokanāthebhyaḥ
Genitiveadhilokanāthasya adhilokanāthayoḥ adhilokanāthānām
Locativeadhilokanāthe adhilokanāthayoḥ adhilokanātheṣu

Compound adhilokanātha -

Adverb -adhilokanātham -adhilokanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria