Declension table of ?adhikramaṇa

Deva

NeuterSingularDualPlural
Nominativeadhikramaṇam adhikramaṇe adhikramaṇāni
Vocativeadhikramaṇa adhikramaṇe adhikramaṇāni
Accusativeadhikramaṇam adhikramaṇe adhikramaṇāni
Instrumentaladhikramaṇena adhikramaṇābhyām adhikramaṇaiḥ
Dativeadhikramaṇāya adhikramaṇābhyām adhikramaṇebhyaḥ
Ablativeadhikramaṇāt adhikramaṇābhyām adhikramaṇebhyaḥ
Genitiveadhikramaṇasya adhikramaṇayoḥ adhikramaṇānām
Locativeadhikramaṇe adhikramaṇayoḥ adhikramaṇeṣu

Compound adhikramaṇa -

Adverb -adhikramaṇam -adhikramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria