Declension table of ?adhikrama

Deva

MasculineSingularDualPlural
Nominativeadhikramaḥ adhikramau adhikramāḥ
Vocativeadhikrama adhikramau adhikramāḥ
Accusativeadhikramam adhikramau adhikramān
Instrumentaladhikrameṇa adhikramābhyām adhikramaiḥ adhikramebhiḥ
Dativeadhikramāya adhikramābhyām adhikramebhyaḥ
Ablativeadhikramāt adhikramābhyām adhikramebhyaḥ
Genitiveadhikramasya adhikramayoḥ adhikramāṇām
Locativeadhikrame adhikramayoḥ adhikrameṣu

Compound adhikrama -

Adverb -adhikramam -adhikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria