Declension table of ?adhikopama

Deva

NeuterSingularDualPlural
Nominativeadhikopamam adhikopame adhikopamāni
Vocativeadhikopama adhikopame adhikopamāni
Accusativeadhikopamam adhikopame adhikopamāni
Instrumentaladhikopamena adhikopamābhyām adhikopamaiḥ
Dativeadhikopamāya adhikopamābhyām adhikopamebhyaḥ
Ablativeadhikopamāt adhikopamābhyām adhikopamebhyaḥ
Genitiveadhikopamasya adhikopamayoḥ adhikopamānām
Locativeadhikopame adhikopamayoḥ adhikopameṣu

Compound adhikopama -

Adverb -adhikopamam -adhikopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria