Declension table of ?adhikopama

Deva

MasculineSingularDualPlural
Nominativeadhikopamaḥ adhikopamau adhikopamāḥ
Vocativeadhikopama adhikopamau adhikopamāḥ
Accusativeadhikopamam adhikopamau adhikopamān
Instrumentaladhikopamena adhikopamābhyām adhikopamaiḥ adhikopamebhiḥ
Dativeadhikopamāya adhikopamābhyām adhikopamebhyaḥ
Ablativeadhikopamāt adhikopamābhyām adhikopamebhyaḥ
Genitiveadhikopamasya adhikopamayoḥ adhikopamānām
Locativeadhikopame adhikopamayoḥ adhikopameṣu

Compound adhikopama -

Adverb -adhikopamam -adhikopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria