Declension table of ?adhikavayas

Deva

MasculineSingularDualPlural
Nominativeadhikavayān adhikavayāṃsau adhikavayāṃsaḥ
Vocativeadhikavayan adhikavayāṃsau adhikavayāṃsaḥ
Accusativeadhikavayāṃsam adhikavayāṃsau adhikavayasaḥ
Instrumentaladhikavayasā adhikavayobhyām adhikavayobhiḥ
Dativeadhikavayase adhikavayobhyām adhikavayobhyaḥ
Ablativeadhikavayasaḥ adhikavayobhyām adhikavayobhyaḥ
Genitiveadhikavayasaḥ adhikavayasoḥ adhikavayasām
Locativeadhikavayasi adhikavayasoḥ adhikavayaḥsu

Compound adhikavayas -

Adverb -adhikavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria