Declension table of ?adhikavākyokti

Deva

FeminineSingularDualPlural
Nominativeadhikavākyoktiḥ adhikavākyoktī adhikavākyoktayaḥ
Vocativeadhikavākyokte adhikavākyoktī adhikavākyoktayaḥ
Accusativeadhikavākyoktim adhikavākyoktī adhikavākyoktīḥ
Instrumentaladhikavākyoktyā adhikavākyoktibhyām adhikavākyoktibhiḥ
Dativeadhikavākyoktyai adhikavākyoktaye adhikavākyoktibhyām adhikavākyoktibhyaḥ
Ablativeadhikavākyoktyāḥ adhikavākyokteḥ adhikavākyoktibhyām adhikavākyoktibhyaḥ
Genitiveadhikavākyoktyāḥ adhikavākyokteḥ adhikavākyoktyoḥ adhikavākyoktīnām
Locativeadhikavākyoktyām adhikavākyoktau adhikavākyoktyoḥ adhikavākyoktiṣu

Compound adhikavākyokti -

Adverb -adhikavākyokti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria