Declension table of ?adhikasāptatikā

Deva

FeminineSingularDualPlural
Nominativeadhikasāptatikā adhikasāptatike adhikasāptatikāḥ
Vocativeadhikasāptatike adhikasāptatike adhikasāptatikāḥ
Accusativeadhikasāptatikām adhikasāptatike adhikasāptatikāḥ
Instrumentaladhikasāptatikayā adhikasāptatikābhyām adhikasāptatikābhiḥ
Dativeadhikasāptatikāyai adhikasāptatikābhyām adhikasāptatikābhyaḥ
Ablativeadhikasāptatikāyāḥ adhikasāptatikābhyām adhikasāptatikābhyaḥ
Genitiveadhikasāptatikāyāḥ adhikasāptatikayoḥ adhikasāptatikānām
Locativeadhikasāptatikāyām adhikasāptatikayoḥ adhikasāptatikāsu

Adverb -adhikasāptatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria