Declension table of ?adhikasāptatika

Deva

NeuterSingularDualPlural
Nominativeadhikasāptatikam adhikasāptatike adhikasāptatikāni
Vocativeadhikasāptatika adhikasāptatike adhikasāptatikāni
Accusativeadhikasāptatikam adhikasāptatike adhikasāptatikāni
Instrumentaladhikasāptatikena adhikasāptatikābhyām adhikasāptatikaiḥ
Dativeadhikasāptatikāya adhikasāptatikābhyām adhikasāptatikebhyaḥ
Ablativeadhikasāptatikāt adhikasāptatikābhyām adhikasāptatikebhyaḥ
Genitiveadhikasāptatikasya adhikasāptatikayoḥ adhikasāptatikānām
Locativeadhikasāptatike adhikasāptatikayoḥ adhikasāptatikeṣu

Compound adhikasāptatika -

Adverb -adhikasāptatikam -adhikasāptatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria