Declension table of ?adhikasāptatika

Deva

MasculineSingularDualPlural
Nominativeadhikasāptatikaḥ adhikasāptatikau adhikasāptatikāḥ
Vocativeadhikasāptatika adhikasāptatikau adhikasāptatikāḥ
Accusativeadhikasāptatikam adhikasāptatikau adhikasāptatikān
Instrumentaladhikasāptatikena adhikasāptatikābhyām adhikasāptatikaiḥ adhikasāptatikebhiḥ
Dativeadhikasāptatikāya adhikasāptatikābhyām adhikasāptatikebhyaḥ
Ablativeadhikasāptatikāt adhikasāptatikābhyām adhikasāptatikebhyaḥ
Genitiveadhikasāptatikasya adhikasāptatikayoḥ adhikasāptatikānām
Locativeadhikasāptatike adhikasāptatikayoḥ adhikasāptatikeṣu

Compound adhikasāptatika -

Adverb -adhikasāptatikam -adhikasāptatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria