Declension table of ?adhikasaṃvatsara

Deva

MasculineSingularDualPlural
Nominativeadhikasaṃvatsaraḥ adhikasaṃvatsarau adhikasaṃvatsarāḥ
Vocativeadhikasaṃvatsara adhikasaṃvatsarau adhikasaṃvatsarāḥ
Accusativeadhikasaṃvatsaram adhikasaṃvatsarau adhikasaṃvatsarān
Instrumentaladhikasaṃvatsareṇa adhikasaṃvatsarābhyām adhikasaṃvatsaraiḥ adhikasaṃvatsarebhiḥ
Dativeadhikasaṃvatsarāya adhikasaṃvatsarābhyām adhikasaṃvatsarebhyaḥ
Ablativeadhikasaṃvatsarāt adhikasaṃvatsarābhyām adhikasaṃvatsarebhyaḥ
Genitiveadhikasaṃvatsarasya adhikasaṃvatsarayoḥ adhikasaṃvatsarāṇām
Locativeadhikasaṃvatsare adhikasaṃvatsarayoḥ adhikasaṃvatsareṣu

Compound adhikasaṃvatsara -

Adverb -adhikasaṃvatsaram -adhikasaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria