Declension table of ?adhikarman

Deva

NeuterSingularDualPlural
Nominativeadhikarma adhikarmaṇī adhikarmāṇi
Vocativeadhikarman adhikarma adhikarmaṇī adhikarmāṇi
Accusativeadhikarma adhikarmaṇī adhikarmāṇi
Instrumentaladhikarmaṇā adhikarmabhyām adhikarmabhiḥ
Dativeadhikarmaṇe adhikarmabhyām adhikarmabhyaḥ
Ablativeadhikarmaṇaḥ adhikarmabhyām adhikarmabhyaḥ
Genitiveadhikarmaṇaḥ adhikarmaṇoḥ adhikarmaṇām
Locativeadhikarmaṇi adhikarmaṇoḥ adhikarmasu

Compound adhikarma -

Adverb -adhikarma -adhikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria