Declension table of ?adhikarmakṛta

Deva

MasculineSingularDualPlural
Nominativeadhikarmakṛtaḥ adhikarmakṛtau adhikarmakṛtāḥ
Vocativeadhikarmakṛta adhikarmakṛtau adhikarmakṛtāḥ
Accusativeadhikarmakṛtam adhikarmakṛtau adhikarmakṛtān
Instrumentaladhikarmakṛtena adhikarmakṛtābhyām adhikarmakṛtaiḥ adhikarmakṛtebhiḥ
Dativeadhikarmakṛtāya adhikarmakṛtābhyām adhikarmakṛtebhyaḥ
Ablativeadhikarmakṛtāt adhikarmakṛtābhyām adhikarmakṛtebhyaḥ
Genitiveadhikarmakṛtasya adhikarmakṛtayoḥ adhikarmakṛtānām
Locativeadhikarmakṛte adhikarmakṛtayoḥ adhikarmakṛteṣu

Compound adhikarmakṛta -

Adverb -adhikarmakṛtam -adhikarmakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria