Declension table of ?adhikarmakṛt

Deva

MasculineSingularDualPlural
Nominativeadhikarmakṛt adhikarmakṛtau adhikarmakṛtaḥ
Vocativeadhikarmakṛt adhikarmakṛtau adhikarmakṛtaḥ
Accusativeadhikarmakṛtam adhikarmakṛtau adhikarmakṛtaḥ
Instrumentaladhikarmakṛtā adhikarmakṛdbhyām adhikarmakṛdbhiḥ
Dativeadhikarmakṛte adhikarmakṛdbhyām adhikarmakṛdbhyaḥ
Ablativeadhikarmakṛtaḥ adhikarmakṛdbhyām adhikarmakṛdbhyaḥ
Genitiveadhikarmakṛtaḥ adhikarmakṛtoḥ adhikarmakṛtām
Locativeadhikarmakṛti adhikarmakṛtoḥ adhikarmakṛtsu

Compound adhikarmakṛt -

Adverb -adhikarmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria