Declension table of ?adhikaraṇasiddhānta

Deva

MasculineSingularDualPlural
Nominativeadhikaraṇasiddhāntaḥ adhikaraṇasiddhāntau adhikaraṇasiddhāntāḥ
Vocativeadhikaraṇasiddhānta adhikaraṇasiddhāntau adhikaraṇasiddhāntāḥ
Accusativeadhikaraṇasiddhāntam adhikaraṇasiddhāntau adhikaraṇasiddhāntān
Instrumentaladhikaraṇasiddhāntena adhikaraṇasiddhāntābhyām adhikaraṇasiddhāntaiḥ adhikaraṇasiddhāntebhiḥ
Dativeadhikaraṇasiddhāntāya adhikaraṇasiddhāntābhyām adhikaraṇasiddhāntebhyaḥ
Ablativeadhikaraṇasiddhāntāt adhikaraṇasiddhāntābhyām adhikaraṇasiddhāntebhyaḥ
Genitiveadhikaraṇasiddhāntasya adhikaraṇasiddhāntayoḥ adhikaraṇasiddhāntānām
Locativeadhikaraṇasiddhānte adhikaraṇasiddhāntayoḥ adhikaraṇasiddhānteṣu

Compound adhikaraṇasiddhānta -

Adverb -adhikaraṇasiddhāntam -adhikaraṇasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria