Declension table of ?adhikaraṇaitāvattva

Deva

NeuterSingularDualPlural
Nominativeadhikaraṇaitāvattvam adhikaraṇaitāvattve adhikaraṇaitāvattvāni
Vocativeadhikaraṇaitāvattva adhikaraṇaitāvattve adhikaraṇaitāvattvāni
Accusativeadhikaraṇaitāvattvam adhikaraṇaitāvattve adhikaraṇaitāvattvāni
Instrumentaladhikaraṇaitāvattvena adhikaraṇaitāvattvābhyām adhikaraṇaitāvattvaiḥ
Dativeadhikaraṇaitāvattvāya adhikaraṇaitāvattvābhyām adhikaraṇaitāvattvebhyaḥ
Ablativeadhikaraṇaitāvattvāt adhikaraṇaitāvattvābhyām adhikaraṇaitāvattvebhyaḥ
Genitiveadhikaraṇaitāvattvasya adhikaraṇaitāvattvayoḥ adhikaraṇaitāvattvānām
Locativeadhikaraṇaitāvattve adhikaraṇaitāvattvayoḥ adhikaraṇaitāvattveṣu

Compound adhikaraṇaitāvattva -

Adverb -adhikaraṇaitāvattvam -adhikaraṇaitāvattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria