Declension table of ?adhikarṇa

Deva

MasculineSingularDualPlural
Nominativeadhikarṇaḥ adhikarṇau adhikarṇāḥ
Vocativeadhikarṇa adhikarṇau adhikarṇāḥ
Accusativeadhikarṇam adhikarṇau adhikarṇān
Instrumentaladhikarṇena adhikarṇābhyām adhikarṇaiḥ adhikarṇebhiḥ
Dativeadhikarṇāya adhikarṇābhyām adhikarṇebhyaḥ
Ablativeadhikarṇāt adhikarṇābhyām adhikarṇebhyaḥ
Genitiveadhikarṇasya adhikarṇayoḥ adhikarṇānām
Locativeadhikarṇe adhikarṇayoḥ adhikarṇeṣu

Compound adhikarṇa -

Adverb -adhikarṇam -adhikarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria