Declension table of ?adhikamāsa

Deva

MasculineSingularDualPlural
Nominativeadhikamāsaḥ adhikamāsau adhikamāsāḥ
Vocativeadhikamāsa adhikamāsau adhikamāsāḥ
Accusativeadhikamāsam adhikamāsau adhikamāsān
Instrumentaladhikamāsena adhikamāsābhyām adhikamāsaiḥ adhikamāsebhiḥ
Dativeadhikamāsāya adhikamāsābhyām adhikamāsebhyaḥ
Ablativeadhikamāsāt adhikamāsābhyām adhikamāsebhyaḥ
Genitiveadhikamāsasya adhikamāsayoḥ adhikamāsānām
Locativeadhikamāse adhikamāsayoḥ adhikamāseṣu

Compound adhikamāsa -

Adverb -adhikamāsam -adhikamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria