Declension table of ?adhikakṣayakārin

Deva

NeuterSingularDualPlural
Nominativeadhikakṣayakāri adhikakṣayakāriṇī adhikakṣayakārīṇi
Vocativeadhikakṣayakārin adhikakṣayakāri adhikakṣayakāriṇī adhikakṣayakārīṇi
Accusativeadhikakṣayakāri adhikakṣayakāriṇī adhikakṣayakārīṇi
Instrumentaladhikakṣayakāriṇā adhikakṣayakāribhyām adhikakṣayakāribhiḥ
Dativeadhikakṣayakāriṇe adhikakṣayakāribhyām adhikakṣayakāribhyaḥ
Ablativeadhikakṣayakāriṇaḥ adhikakṣayakāribhyām adhikakṣayakāribhyaḥ
Genitiveadhikakṣayakāriṇaḥ adhikakṣayakāriṇoḥ adhikakṣayakāriṇām
Locativeadhikakṣayakāriṇi adhikakṣayakāriṇoḥ adhikakṣayakāriṣu

Compound adhikakṣayakāri -

Adverb -adhikakṣayakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria