Declension table of ?adhikadina

Deva

NeuterSingularDualPlural
Nominativeadhikadinam adhikadine adhikadināni
Vocativeadhikadina adhikadine adhikadināni
Accusativeadhikadinam adhikadine adhikadināni
Instrumentaladhikadinena adhikadinābhyām adhikadinaiḥ
Dativeadhikadināya adhikadinābhyām adhikadinebhyaḥ
Ablativeadhikadināt adhikadinābhyām adhikadinebhyaḥ
Genitiveadhikadinasya adhikadinayoḥ adhikadinānām
Locativeadhikadine adhikadinayoḥ adhikadineṣu

Compound adhikadina -

Adverb -adhikadinam -adhikadināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria