Declension table of ?adhikadanta

Deva

MasculineSingularDualPlural
Nominativeadhikadantaḥ adhikadantau adhikadantāḥ
Vocativeadhikadanta adhikadantau adhikadantāḥ
Accusativeadhikadantam adhikadantau adhikadantān
Instrumentaladhikadantena adhikadantābhyām adhikadantaiḥ adhikadantebhiḥ
Dativeadhikadantāya adhikadantābhyām adhikadantebhyaḥ
Ablativeadhikadantāt adhikadantābhyām adhikadantebhyaḥ
Genitiveadhikadantasya adhikadantayoḥ adhikadantānām
Locativeadhikadante adhikadantayoḥ adhikadanteṣu

Compound adhikadanta -

Adverb -adhikadantam -adhikadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria