Declension table of ?adhikārma

Deva

NeuterSingularDualPlural
Nominativeadhikārmam adhikārme adhikārmāṇi
Vocativeadhikārma adhikārme adhikārmāṇi
Accusativeadhikārmam adhikārme adhikārmāṇi
Instrumentaladhikārmeṇa adhikārmābhyām adhikārmaiḥ
Dativeadhikārmāya adhikārmābhyām adhikārmebhyaḥ
Ablativeadhikārmāt adhikārmābhyām adhikārmebhyaḥ
Genitiveadhikārmasya adhikārmayoḥ adhikārmāṇām
Locativeadhikārme adhikārmayoḥ adhikārmeṣu

Compound adhikārma -

Adverb -adhikārmam -adhikārmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria