Declension table of ?adhikāritva

Deva

NeuterSingularDualPlural
Nominativeadhikāritvam adhikāritve adhikāritvāni
Vocativeadhikāritva adhikāritve adhikāritvāni
Accusativeadhikāritvam adhikāritve adhikāritvāni
Instrumentaladhikāritvena adhikāritvābhyām adhikāritvaiḥ
Dativeadhikāritvāya adhikāritvābhyām adhikāritvebhyaḥ
Ablativeadhikāritvāt adhikāritvābhyām adhikāritvebhyaḥ
Genitiveadhikāritvasya adhikāritvayoḥ adhikāritvānām
Locativeadhikāritve adhikāritvayoḥ adhikāritveṣu

Compound adhikāritva -

Adverb -adhikāritvam -adhikāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria