Declension table of ?adhikāriṇī

Deva

FeminineSingularDualPlural
Nominativeadhikāriṇī adhikāriṇyau adhikāriṇyaḥ
Vocativeadhikāriṇi adhikāriṇyau adhikāriṇyaḥ
Accusativeadhikāriṇīm adhikāriṇyau adhikāriṇīḥ
Instrumentaladhikāriṇyā adhikāriṇībhyām adhikāriṇībhiḥ
Dativeadhikāriṇyai adhikāriṇībhyām adhikāriṇībhyaḥ
Ablativeadhikāriṇyāḥ adhikāriṇībhyām adhikāriṇībhyaḥ
Genitiveadhikāriṇyāḥ adhikāriṇyoḥ adhikāriṇīnām
Locativeadhikāriṇyām adhikāriṇyoḥ adhikāriṇīṣu

Compound adhikāriṇi - adhikāriṇī -

Adverb -adhikāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria