Declension table of ?adhikāravat

Deva

MasculineSingularDualPlural
Nominativeadhikāravān adhikāravantau adhikāravantaḥ
Vocativeadhikāravan adhikāravantau adhikāravantaḥ
Accusativeadhikāravantam adhikāravantau adhikāravataḥ
Instrumentaladhikāravatā adhikāravadbhyām adhikāravadbhiḥ
Dativeadhikāravate adhikāravadbhyām adhikāravadbhyaḥ
Ablativeadhikāravataḥ adhikāravadbhyām adhikāravadbhyaḥ
Genitiveadhikāravataḥ adhikāravatoḥ adhikāravatām
Locativeadhikāravati adhikāravatoḥ adhikāravatsu

Compound adhikāravat -

Adverb -adhikāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria