Declension table of ?adhikārastha

Deva

NeuterSingularDualPlural
Nominativeadhikārastham adhikārasthe adhikārasthāni
Vocativeadhikārastha adhikārasthe adhikārasthāni
Accusativeadhikārastham adhikārasthe adhikārasthāni
Instrumentaladhikārasthena adhikārasthābhyām adhikārasthaiḥ
Dativeadhikārasthāya adhikārasthābhyām adhikārasthebhyaḥ
Ablativeadhikārasthāt adhikārasthābhyām adhikārasthebhyaḥ
Genitiveadhikārasthasya adhikārasthayoḥ adhikārasthānām
Locativeadhikārasthe adhikārasthayoḥ adhikārastheṣu

Compound adhikārastha -

Adverb -adhikārastham -adhikārasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria