Declension table of ?adhikārastha

Deva

MasculineSingularDualPlural
Nominativeadhikārasthaḥ adhikārasthau adhikārasthāḥ
Vocativeadhikārastha adhikārasthau adhikārasthāḥ
Accusativeadhikārastham adhikārasthau adhikārasthān
Instrumentaladhikārasthena adhikārasthābhyām adhikārasthaiḥ adhikārasthebhiḥ
Dativeadhikārasthāya adhikārasthābhyām adhikārasthebhyaḥ
Ablativeadhikārasthāt adhikārasthābhyām adhikārasthebhyaḥ
Genitiveadhikārasthasya adhikārasthayoḥ adhikārasthānām
Locativeadhikārasthe adhikārasthayoḥ adhikārastheṣu

Compound adhikārastha -

Adverb -adhikārastham -adhikārasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria