Declension table of ?adhikārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeadhikārasaṅgrahaḥ adhikārasaṅgrahau adhikārasaṅgrahāḥ
Vocativeadhikārasaṅgraha adhikārasaṅgrahau adhikārasaṅgrahāḥ
Accusativeadhikārasaṅgraham adhikārasaṅgrahau adhikārasaṅgrahān
Instrumentaladhikārasaṅgraheṇa adhikārasaṅgrahābhyām adhikārasaṅgrahaiḥ adhikārasaṅgrahebhiḥ
Dativeadhikārasaṅgrahāya adhikārasaṅgrahābhyām adhikārasaṅgrahebhyaḥ
Ablativeadhikārasaṅgrahāt adhikārasaṅgrahābhyām adhikārasaṅgrahebhyaḥ
Genitiveadhikārasaṅgrahasya adhikārasaṅgrahayoḥ adhikārasaṅgrahāṇām
Locativeadhikārasaṅgrahe adhikārasaṅgrahayoḥ adhikārasaṅgraheṣu

Compound adhikārasaṅgraha -

Adverb -adhikārasaṅgraham -adhikārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria