Declension table of ?adhikārapuruṣa

Deva

MasculineSingularDualPlural
Nominativeadhikārapuruṣaḥ adhikārapuruṣau adhikārapuruṣāḥ
Vocativeadhikārapuruṣa adhikārapuruṣau adhikārapuruṣāḥ
Accusativeadhikārapuruṣam adhikārapuruṣau adhikārapuruṣān
Instrumentaladhikārapuruṣeṇa adhikārapuruṣābhyām adhikārapuruṣaiḥ adhikārapuruṣebhiḥ
Dativeadhikārapuruṣāya adhikārapuruṣābhyām adhikārapuruṣebhyaḥ
Ablativeadhikārapuruṣāt adhikārapuruṣābhyām adhikārapuruṣebhyaḥ
Genitiveadhikārapuruṣasya adhikārapuruṣayoḥ adhikārapuruṣāṇām
Locativeadhikārapuruṣe adhikārapuruṣayoḥ adhikārapuruṣeṣu

Compound adhikārapuruṣa -

Adverb -adhikārapuruṣam -adhikārapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria