Declension table of ?adhikāraka

Deva

MasculineSingularDualPlural
Nominativeadhikārakaḥ adhikārakau adhikārakāḥ
Vocativeadhikāraka adhikārakau adhikārakāḥ
Accusativeadhikārakam adhikārakau adhikārakān
Instrumentaladhikārakeṇa adhikārakābhyām adhikārakaiḥ adhikārakebhiḥ
Dativeadhikārakāya adhikārakābhyām adhikārakebhyaḥ
Ablativeadhikārakāt adhikārakābhyām adhikārakebhyaḥ
Genitiveadhikārakasya adhikārakayoḥ adhikārakāṇām
Locativeadhikārake adhikārakayoḥ adhikārakeṣu

Compound adhikāraka -

Adverb -adhikārakam -adhikārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria