Declension table of ?adhikārāḍhyā

Deva

FeminineSingularDualPlural
Nominativeadhikārāḍhyā adhikārāḍhye adhikārāḍhyāḥ
Vocativeadhikārāḍhye adhikārāḍhye adhikārāḍhyāḥ
Accusativeadhikārāḍhyām adhikārāḍhye adhikārāḍhyāḥ
Instrumentaladhikārāḍhyayā adhikārāḍhyābhyām adhikārāḍhyābhiḥ
Dativeadhikārāḍhyāyai adhikārāḍhyābhyām adhikārāḍhyābhyaḥ
Ablativeadhikārāḍhyāyāḥ adhikārāḍhyābhyām adhikārāḍhyābhyaḥ
Genitiveadhikārāḍhyāyāḥ adhikārāḍhyayoḥ adhikārāḍhyānām
Locativeadhikārāḍhyāyām adhikārāḍhyayoḥ adhikārāḍhyāsu

Adverb -adhikārāḍhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria