Declension table of ?adhikārāḍhya

Deva

NeuterSingularDualPlural
Nominativeadhikārāḍhyam adhikārāḍhye adhikārāḍhyāni
Vocativeadhikārāḍhya adhikārāḍhye adhikārāḍhyāni
Accusativeadhikārāḍhyam adhikārāḍhye adhikārāḍhyāni
Instrumentaladhikārāḍhyena adhikārāḍhyābhyām adhikārāḍhyaiḥ
Dativeadhikārāḍhyāya adhikārāḍhyābhyām adhikārāḍhyebhyaḥ
Ablativeadhikārāḍhyāt adhikārāḍhyābhyām adhikārāḍhyebhyaḥ
Genitiveadhikārāḍhyasya adhikārāḍhyayoḥ adhikārāḍhyānām
Locativeadhikārāḍhye adhikārāḍhyayoḥ adhikārāḍhyeṣu

Compound adhikārāḍhya -

Adverb -adhikārāḍhyam -adhikārāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria