Declension table of ?adhikārāḍhya

Deva

MasculineSingularDualPlural
Nominativeadhikārāḍhyaḥ adhikārāḍhyau adhikārāḍhyāḥ
Vocativeadhikārāḍhya adhikārāḍhyau adhikārāḍhyāḥ
Accusativeadhikārāḍhyam adhikārāḍhyau adhikārāḍhyān
Instrumentaladhikārāḍhyena adhikārāḍhyābhyām adhikārāḍhyaiḥ adhikārāḍhyebhiḥ
Dativeadhikārāḍhyāya adhikārāḍhyābhyām adhikārāḍhyebhyaḥ
Ablativeadhikārāḍhyāt adhikārāḍhyābhyām adhikārāḍhyebhyaḥ
Genitiveadhikārāḍhyasya adhikārāḍhyayoḥ adhikārāḍhyānām
Locativeadhikārāḍhye adhikārāḍhyayoḥ adhikārāḍhyeṣu

Compound adhikārāḍhya -

Adverb -adhikārāḍhyam -adhikārāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria