Declension table of ?adhikāṅgī

Deva

FeminineSingularDualPlural
Nominativeadhikāṅgī adhikāṅgyau adhikāṅgyaḥ
Vocativeadhikāṅgi adhikāṅgyau adhikāṅgyaḥ
Accusativeadhikāṅgīm adhikāṅgyau adhikāṅgīḥ
Instrumentaladhikāṅgyā adhikāṅgībhyām adhikāṅgībhiḥ
Dativeadhikāṅgyai adhikāṅgībhyām adhikāṅgībhyaḥ
Ablativeadhikāṅgyāḥ adhikāṅgībhyām adhikāṅgībhyaḥ
Genitiveadhikāṅgyāḥ adhikāṅgyoḥ adhikāṅgīnām
Locativeadhikāṅgyām adhikāṅgyoḥ adhikāṅgīṣu

Compound adhikāṅgi - adhikāṅgī -

Adverb -adhikāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria