Declension table of ?adhikāṅga

Deva

NeuterSingularDualPlural
Nominativeadhikāṅgam adhikāṅge adhikāṅgāni
Vocativeadhikāṅga adhikāṅge adhikāṅgāni
Accusativeadhikāṅgam adhikāṅge adhikāṅgāni
Instrumentaladhikāṅgena adhikāṅgābhyām adhikāṅgaiḥ
Dativeadhikāṅgāya adhikāṅgābhyām adhikāṅgebhyaḥ
Ablativeadhikāṅgāt adhikāṅgābhyām adhikāṅgebhyaḥ
Genitiveadhikāṅgasya adhikāṅgayoḥ adhikāṅgānām
Locativeadhikāṅge adhikāṅgayoḥ adhikāṅgeṣu

Compound adhikāṅga -

Adverb -adhikāṅgam -adhikāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria