Declension table of ?adhikāṅga

Deva

MasculineSingularDualPlural
Nominativeadhikāṅgaḥ adhikāṅgau adhikāṅgāḥ
Vocativeadhikāṅga adhikāṅgau adhikāṅgāḥ
Accusativeadhikāṅgam adhikāṅgau adhikāṅgān
Instrumentaladhikāṅgena adhikāṅgābhyām adhikāṅgaiḥ adhikāṅgebhiḥ
Dativeadhikāṅgāya adhikāṅgābhyām adhikāṅgebhyaḥ
Ablativeadhikāṅgāt adhikāṅgābhyām adhikāṅgebhyaḥ
Genitiveadhikāṅgasya adhikāṅgayoḥ adhikāṅgānām
Locativeadhikāṅge adhikāṅgayoḥ adhikāṅgeṣu

Compound adhikāṅga -

Adverb -adhikāṅgam -adhikāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria