Declension table of ?adhikādhika

Deva

NeuterSingularDualPlural
Nominativeadhikādhikam adhikādhike adhikādhikāni
Vocativeadhikādhika adhikādhike adhikādhikāni
Accusativeadhikādhikam adhikādhike adhikādhikāni
Instrumentaladhikādhikena adhikādhikābhyām adhikādhikaiḥ
Dativeadhikādhikāya adhikādhikābhyām adhikādhikebhyaḥ
Ablativeadhikādhikāt adhikādhikābhyām adhikādhikebhyaḥ
Genitiveadhikādhikasya adhikādhikayoḥ adhikādhikānām
Locativeadhikādhike adhikādhikayoḥ adhikādhikeṣu

Compound adhikādhika -

Adverb -adhikādhikam -adhikādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria