Declension table of ?adhikādhika

Deva

MasculineSingularDualPlural
Nominativeadhikādhikaḥ adhikādhikau adhikādhikāḥ
Vocativeadhikādhika adhikādhikau adhikādhikāḥ
Accusativeadhikādhikam adhikādhikau adhikādhikān
Instrumentaladhikādhikena adhikādhikābhyām adhikādhikaiḥ adhikādhikebhiḥ
Dativeadhikādhikāya adhikādhikābhyām adhikādhikebhyaḥ
Ablativeadhikādhikāt adhikādhikābhyām adhikādhikebhyaḥ
Genitiveadhikādhikasya adhikādhikayoḥ adhikādhikānām
Locativeadhikādhike adhikādhikayoḥ adhikādhikeṣu

Compound adhikādhika -

Adverb -adhikādhikam -adhikādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria