Declension table of ?adhikādhi

Deva

NeuterSingularDualPlural
Nominativeadhikādhi adhikādhinī adhikādhīni
Vocativeadhikādhi adhikādhinī adhikādhīni
Accusativeadhikādhi adhikādhinī adhikādhīni
Instrumentaladhikādhinā adhikādhibhyām adhikādhibhiḥ
Dativeadhikādhine adhikādhibhyām adhikādhibhyaḥ
Ablativeadhikādhinaḥ adhikādhibhyām adhikādhibhyaḥ
Genitiveadhikādhinaḥ adhikādhinoḥ adhikādhīnām
Locativeadhikādhini adhikādhinoḥ adhikādhiṣu

Compound adhikādhi -

Adverb -adhikādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria