Declension table of ?adhikādhi

Deva

MasculineSingularDualPlural
Nominativeadhikādhiḥ adhikādhī adhikādhayaḥ
Vocativeadhikādhe adhikādhī adhikādhayaḥ
Accusativeadhikādhim adhikādhī adhikādhīn
Instrumentaladhikādhinā adhikādhibhyām adhikādhibhiḥ
Dativeadhikādhaye adhikādhibhyām adhikādhibhyaḥ
Ablativeadhikādheḥ adhikādhibhyām adhikādhibhyaḥ
Genitiveadhikādheḥ adhikādhyoḥ adhikādhīnām
Locativeadhikādhau adhikādhyoḥ adhikādhiṣu

Compound adhikādhi -

Adverb -adhikādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria