Declension table of ?adhikaṣāṣṭikā

Deva

FeminineSingularDualPlural
Nominativeadhikaṣāṣṭikā adhikaṣāṣṭike adhikaṣāṣṭikāḥ
Vocativeadhikaṣāṣṭike adhikaṣāṣṭike adhikaṣāṣṭikāḥ
Accusativeadhikaṣāṣṭikām adhikaṣāṣṭike adhikaṣāṣṭikāḥ
Instrumentaladhikaṣāṣṭikayā adhikaṣāṣṭikābhyām adhikaṣāṣṭikābhiḥ
Dativeadhikaṣāṣṭikāyai adhikaṣāṣṭikābhyām adhikaṣāṣṭikābhyaḥ
Ablativeadhikaṣāṣṭikāyāḥ adhikaṣāṣṭikābhyām adhikaṣāṣṭikābhyaḥ
Genitiveadhikaṣāṣṭikāyāḥ adhikaṣāṣṭikayoḥ adhikaṣāṣṭikānām
Locativeadhikaṣāṣṭikāyām adhikaṣāṣṭikayoḥ adhikaṣāṣṭikāsu

Adverb -adhikaṣāṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria