Declension table of ?adhikaṣāṣṭika

Deva

NeuterSingularDualPlural
Nominativeadhikaṣāṣṭikam adhikaṣāṣṭike adhikaṣāṣṭikāni
Vocativeadhikaṣāṣṭika adhikaṣāṣṭike adhikaṣāṣṭikāni
Accusativeadhikaṣāṣṭikam adhikaṣāṣṭike adhikaṣāṣṭikāni
Instrumentaladhikaṣāṣṭikena adhikaṣāṣṭikābhyām adhikaṣāṣṭikaiḥ
Dativeadhikaṣāṣṭikāya adhikaṣāṣṭikābhyām adhikaṣāṣṭikebhyaḥ
Ablativeadhikaṣāṣṭikāt adhikaṣāṣṭikābhyām adhikaṣāṣṭikebhyaḥ
Genitiveadhikaṣāṣṭikasya adhikaṣāṣṭikayoḥ adhikaṣāṣṭikānām
Locativeadhikaṣāṣṭike adhikaṣāṣṭikayoḥ adhikaṣāṣṭikeṣu

Compound adhikaṣāṣṭika -

Adverb -adhikaṣāṣṭikam -adhikaṣāṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria