Declension table of ?adhikṣit

Deva

MasculineSingularDualPlural
Nominativeadhikṣit adhikṣitau adhikṣitaḥ
Vocativeadhikṣit adhikṣitau adhikṣitaḥ
Accusativeadhikṣitam adhikṣitau adhikṣitaḥ
Instrumentaladhikṣitā adhikṣidbhyām adhikṣidbhiḥ
Dativeadhikṣite adhikṣidbhyām adhikṣidbhyaḥ
Ablativeadhikṣitaḥ adhikṣidbhyām adhikṣidbhyaḥ
Genitiveadhikṣitaḥ adhikṣitoḥ adhikṣitām
Locativeadhikṣiti adhikṣitoḥ adhikṣitsu

Compound adhikṣit -

Adverb -adhikṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria