Declension table of ?adhikṣipta

Deva

MasculineSingularDualPlural
Nominativeadhikṣiptaḥ adhikṣiptau adhikṣiptāḥ
Vocativeadhikṣipta adhikṣiptau adhikṣiptāḥ
Accusativeadhikṣiptam adhikṣiptau adhikṣiptān
Instrumentaladhikṣiptena adhikṣiptābhyām adhikṣiptaiḥ adhikṣiptebhiḥ
Dativeadhikṣiptāya adhikṣiptābhyām adhikṣiptebhyaḥ
Ablativeadhikṣiptāt adhikṣiptābhyām adhikṣiptebhyaḥ
Genitiveadhikṣiptasya adhikṣiptayoḥ adhikṣiptānām
Locativeadhikṣipte adhikṣiptayoḥ adhikṣipteṣu

Compound adhikṣipta -

Adverb -adhikṣiptam -adhikṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria