Declension table of ?adhikṣepa

Deva

MasculineSingularDualPlural
Nominativeadhikṣepaḥ adhikṣepau adhikṣepāḥ
Vocativeadhikṣepa adhikṣepau adhikṣepāḥ
Accusativeadhikṣepam adhikṣepau adhikṣepān
Instrumentaladhikṣepeṇa adhikṣepābhyām adhikṣepaiḥ adhikṣepebhiḥ
Dativeadhikṣepāya adhikṣepābhyām adhikṣepebhyaḥ
Ablativeadhikṣepāt adhikṣepābhyām adhikṣepebhyaḥ
Genitiveadhikṣepasya adhikṣepayoḥ adhikṣepāṇām
Locativeadhikṣepe adhikṣepayoḥ adhikṣepeṣu

Compound adhikṣepa -

Adverb -adhikṣepam -adhikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria