Declension table of ?adhikṛtatva

Deva

NeuterSingularDualPlural
Nominativeadhikṛtatvam adhikṛtatve adhikṛtatvāni
Vocativeadhikṛtatva adhikṛtatve adhikṛtatvāni
Accusativeadhikṛtatvam adhikṛtatve adhikṛtatvāni
Instrumentaladhikṛtatvena adhikṛtatvābhyām adhikṛtatvaiḥ
Dativeadhikṛtatvāya adhikṛtatvābhyām adhikṛtatvebhyaḥ
Ablativeadhikṛtatvāt adhikṛtatvābhyām adhikṛtatvebhyaḥ
Genitiveadhikṛtatvasya adhikṛtatvayoḥ adhikṛtatvānām
Locativeadhikṛtatve adhikṛtatvayoḥ adhikṛtatveṣu

Compound adhikṛtatva -

Adverb -adhikṛtatvam -adhikṛtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria