Declension table of ?adhijihva

Deva

MasculineSingularDualPlural
Nominativeadhijihvaḥ adhijihvau adhijihvāḥ
Vocativeadhijihva adhijihvau adhijihvāḥ
Accusativeadhijihvam adhijihvau adhijihvān
Instrumentaladhijihvena adhijihvābhyām adhijihvaiḥ adhijihvebhiḥ
Dativeadhijihvāya adhijihvābhyām adhijihvebhyaḥ
Ablativeadhijihvāt adhijihvābhyām adhijihvebhyaḥ
Genitiveadhijihvasya adhijihvayoḥ adhijihvānām
Locativeadhijihve adhijihvayoḥ adhijihveṣu

Compound adhijihva -

Adverb -adhijihvam -adhijihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria