Declension table of ?adhijigāṃsu_ā

Deva

FeminineSingularDualPlural
Nominativeadhijigāṃsu_ā adhijigāṃsu_e adhijigāṃsu_āḥ
Vocativeadhijigāṃsu_e adhijigāṃsu_e adhijigāṃsu_āḥ
Accusativeadhijigāṃsu_ām adhijigāṃsu_e adhijigāṃsu_āḥ
Instrumentaladhijigāṃsu_ayā adhijigāṃsu_ābhyām adhijigāṃsu_ābhiḥ
Dativeadhijigāṃsu_āyai adhijigāṃsu_ābhyām adhijigāṃsu_ābhyaḥ
Ablativeadhijigāṃsu_āyāḥ adhijigāṃsu_ābhyām adhijigāṃsu_ābhyaḥ
Genitiveadhijigāṃsu_āyāḥ adhijigāṃsu_ayoḥ adhijigāṃsu_ānām
Locativeadhijigāṃsu_āyām adhijigāṃsu_ayoḥ adhijigāṃsu_āsu

Adverb -adhijigāṃsu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria