Declension table of ?adhijigāṃsu

Deva

NeuterSingularDualPlural
Nominativeadhijigāṃsu adhijigāṃsunī adhijigāṃsūni
Vocativeadhijigāṃsu adhijigāṃsunī adhijigāṃsūni
Accusativeadhijigāṃsu adhijigāṃsunī adhijigāṃsūni
Instrumentaladhijigāṃsunā adhijigāṃsubhyām adhijigāṃsubhiḥ
Dativeadhijigāṃsune adhijigāṃsubhyām adhijigāṃsubhyaḥ
Ablativeadhijigāṃsunaḥ adhijigāṃsubhyām adhijigāṃsubhyaḥ
Genitiveadhijigāṃsunaḥ adhijigāṃsunoḥ adhijigāṃsūnām
Locativeadhijigāṃsuni adhijigāṃsunoḥ adhijigāṃsuṣu

Compound adhijigāṃsu -

Adverb -adhijigāṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria