Declension table of ?adhijigāṃsu

Deva

MasculineSingularDualPlural
Nominativeadhijigāṃsuḥ adhijigāṃsū adhijigāṃsavaḥ
Vocativeadhijigāṃso adhijigāṃsū adhijigāṃsavaḥ
Accusativeadhijigāṃsum adhijigāṃsū adhijigāṃsūn
Instrumentaladhijigāṃsunā adhijigāṃsubhyām adhijigāṃsubhiḥ
Dativeadhijigāṃsave adhijigāṃsubhyām adhijigāṃsubhyaḥ
Ablativeadhijigāṃsoḥ adhijigāṃsubhyām adhijigāṃsubhyaḥ
Genitiveadhijigāṃsoḥ adhijigāṃsvoḥ adhijigāṃsūnām
Locativeadhijigāṃsau adhijigāṃsvoḥ adhijigāṃsuṣu

Compound adhijigāṃsu -

Adverb -adhijigāṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria